यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलप्रिया, स्त्री, (फलेन प्रीणातीति । प्री + कः । टाप् ।) प्रियङ्गुः । इति राजनिर्घण्टः ॥ (गुणा- दयोऽस्या प्रियङ्गुशब्दे ज्ञेयाः ॥)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलप्रिया¦ स्त्री फलेन प्रीणाति प्री--क। प्रियङ्गौ राजनि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलप्रिया¦ f. (-या) Priyangu.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलप्रिया/ फल--प्रिया f. Aglaia Odorata L.

फलप्रिया/ फल--प्रिया f. a species of crow L.

"https://sa.wiktionary.org/w/index.php?title=फलप्रिया&oldid=376665" इत्यस्माद् प्रतिप्राप्तम्