यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलभाक्, [ज्] त्रि, (फलं भजते इति । भज + “भजो ण्विः ।” ३ । २ । ६२ । इति ण्विः ।) फलभागी । यथा, -- “मासपक्षतिथीनाञ्च निमित्तानाञ्च सर्व्वशः । उल्लेखनमकुर्व्वाणो न तस्य फलभाग्भवेत् ॥” इति तिथ्यादितत्त्वधृतब्रह्माण्डभविष्यपुराण- वचनम् ॥

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलभाज्¦ mfn. (-भाक्) Having or receiving fruit, consequence, &c. E. फल and माज् who shares.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलभाज्/ फल--भाज् mfn. receiving fruit , sharing in a -rewreward MBh.

"https://sa.wiktionary.org/w/index.php?title=फलभाज्&oldid=376705" इत्यस्माद् प्रतिप्राप्तम्