यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलविक्रयिणी, त्रि, (फलविक्रयोऽस्या अस्तीति । इनिः । ङीप् ।) फलविक्रेत्री । कुज्डायिनी इति हिन्दी भाषा । यथा, -- “फलविक्रयिणी तस्य च्युतधान्यकरद्बयम् । फलैरपूरयद्रत्नैः फलभाण्डमपूरि च ॥” इति श्रीभागवते १० स्कन्धे ११ अध्यायः ॥

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलविक्रयिणी/ फल--विक्रयिणी f. a female fruit-seller BhP.

"https://sa.wiktionary.org/w/index.php?title=फलविक्रयिणी&oldid=376891" इत्यस्माद् प्रतिप्राप्तम्