यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलशाकम्, क्ली, (फलमेव शाकम् ।) षडिधशाका- न्तर्गतफलरुपशाकम् । यथा, राजवल्लमे । “पत्रं पुष्पं फलं नालं कन्दं संस्वेदजं तथा । शाकं षड्विधमुद्दिष्टं गुरु विद्याद्यथोत्तरम् ॥”

"https://sa.wiktionary.org/w/index.php?title=फलशाकम्&oldid=152551" इत्यस्माद् प्रतिप्राप्तम्