यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलशाली [न्], त्रि, (फलेन शालते श्लाघते इति । शाल् + णिनिः ।) फलाश्रयः । यथा, -- “परसमवेतधात्वर्थजन्यफलशालित्वं कर्म्मत्वम् ॥” इति कर्म्मलक्षणे सारमञ्जरी ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलशालिन्¦ त्रि॰ फलेन शालते श्लाघते शाल--णिनि। फल-युक्ते स्त्रियां ङीप्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलशालिन्¦ mfn. (-ली-लिनी-लि) Bearing or yielding fruit. E. फल and शलिन् having.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलशालिन्/ फल--शालिन् mfn. yielding wages Kir.

फलशालिन्/ फल--शालिन् mfn. experiencing consequences , sharing in results(641869 लि-त्वn. ) L.

"https://sa.wiktionary.org/w/index.php?title=फलशालिन्&oldid=376931" इत्यस्माद् प्रतिप्राप्तम्