यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलशैशिरः, पुं, (शिशिरं प्राप्तमस्य अण् शैशिरम् । फलं शैशिरं यस्य ।) वदरवृक्षः । इति राज- निर्घण्टः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलशैशिर¦ पु॰ शिशिरं प्राप्तमस्य अण् फलं शैशिरं यस्य। वदरवृक्षे राजनि॰।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलशैशिर/ फल--शैशिर m. Zizyphus Jujuba L.

"https://sa.wiktionary.org/w/index.php?title=फलशैशिर&oldid=376936" इत्यस्माद् प्रतिप्राप्तम्