यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बडवाग्नि¦ पु॰ बडवायाः शिवसृष्टाश्वायामुखस्थोऽग्निः। स-मुद्रस्थिते घोटकीमुखस्थे कालानले। कालिकापु॰

३१ अ॰। तथोत्पत्तिरुक्ताऽस्य। और्वशब्दे

१५

८१ ।

८२ पृ॰ अन्य-थोत्पत्तिरुक्ता दृश्या। बडवानलादयोऽप्यत्र।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बडवाग्नि¦ m. (-ग्निः) Submarine fire: see the next. E. बडवा a mare, and अग्नि fire.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


BAḌAVĀGNI : See under Aurva.


_______________________________
*4th word in left half of page 97 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=बडवाग्नि&oldid=433519" इत्यस्माद् प्रतिप्राप्तम्