यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बणिज्(ज)¦ पु॰ पणायते व्यवहरति पण--इजि इजो बायस्य वः। आजीवनार्थं क्रयविक्रयव्यवहारकर्त्तरि[Page4557-b+ 38] अमरः।

२ ज्योतिषोक्ते ववादितः षष्ठे करणे च

४ बाणिज्येस्त्री मेदि॰। स्वार्थे अण् वाणिज तत्रार्थे अमरः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बणिज्¦ m. (-णिक्)
1. A merchant, a trader.
2. The sixth of the astro- nomical periods called Karanas, corresponding to the half of a lunar day. f. (-णिक्) Trade, traffic. E. पण् to transact business, इजि Una4di aff. and ब substituted for प; also बणिज |

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बणिज् etc. See. वणिज्.

"https://sa.wiktionary.org/w/index.php?title=बणिज्&oldid=503074" इत्यस्माद् प्रतिप्राप्तम्