यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बत अव्य।

आमन्त्रणम्

समानार्थक:बत,ननु

3।3।245।1।1

खेदानुकम्पासन्तोषविस्मयामन्त्रणे बत। हन्त हर्षेऽनुकम्पायां वाक्यारम्भविषादयोः॥

पदार्थ-विभागः : , गुणः, शब्दः

बत अव्य।

करुणरसः

समानार्थक:कारुण्य,करुणा,घृणा,कृपा,दया,अनुकम्पा,अनुक्रोश,बत,हन्त

3।3।245।1।1

खेदानुकम्पासन्तोषविस्मयामन्त्रणे बत। हन्त हर्षेऽनुकम्पायां वाक्यारम्भविषादयोः॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

बत अव्य।

सन्तोषम्

समानार्थक:बत

3।3।245।1।1

खेदानुकम्पासन्तोषविस्मयामन्त्रणे बत। हन्त हर्षेऽनुकम्पायां वाक्यारम्भविषादयोः॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

बत अव्य।

विस्मयः

समानार्थक:बत,अहो,ही

3।3।245।1।1

खेदानुकम्पासन्तोषविस्मयामन्त्रणे बत। हन्त हर्षेऽनुकम्पायां वाक्यारम्भविषादयोः॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

बत अव्य।

दुःखम्

समानार्थक:पीडा,बाधा,व्यथा,दुःख,आमनस्य,प्रसूतिज,कष्ट,कृच्छ्र,आभील,भेद्यगामिन्,व्यलीक,अघ,प्रगाढ,अर्ति,अत्यय,आस्तु,बत,अहह

3।3।245।1।1

खेदानुकम्पासन्तोषविस्मयामन्त्रणे बत। हन्त हर्षेऽनुकम्पायां वाक्यारम्भविषादयोः॥

 : तीव्रदुःखम्, यातना

पदार्थ-विभागः : , गुणः, मानसिकभावः

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बत [bata], ind. A particle expressing:

Sorrow, regret (alas !); बयं बत विदूरतः क्रमगता पशोः कन्यका Māl.3.18; अहो बत महत् पापं कर्तुं व्यवसिता वयम् Bg.1.45.

Pity or compassion; क्व बत हरिणकानां जीवितं चातिलोलम् Ś.1.1.

Addressing, calling; बत वितरत तोयं तोयवाहा नितान्तम् G. M.; R.9.47.

Joy or satisfaction; अपि बत मधुपुर्या- मार्यपुत्रो$धुनास्ते Bhāg.1.47.21; अहो बतासि स्पृहणीयवीर्यः Ku.3.2.

Wonder or surprise; वनजे नेति बलं बतास्ति सत्त्वे Ki.13.8; अहो बत महच्चित्रम् K.154.

Censure,

Truth (सत्यार्थ); कल्याणी बत गाथेयं लौकिकी प्रतिभाति माम् Rām.5.34.6. For the meanings of बत with अहो see under अहो.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बत ind. (later usually वत; g. स्वर्-आदि)an interjection expressing astonishment or regret , generally = ah! oh! alas! (originally placed immediately after the leading word at the beginning of a sentence , or only separated from it by इव; rarely itself in the first place e.g. Ma1lav. iii , 21/22 ; in later language often in the middle of a sentence) RV. etc. etc.

बत m. a weakling RV. x , 10 , 13.

"https://sa.wiktionary.org/w/index.php?title=बत&oldid=379382" इत्यस्माद् प्रतिप्राप्तम्