यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बद्धरसालः, पुं, (बद्धो रसेन आवृतः अतएव रसालः रसवान् ।) त्रिविधराजाम्रान्तर्गता- त्युत्तमाम्रः । तत्पर्य्यायः । चक्रतलाम्रः २ मध्वाम्रः ३ सितजाम्रकः ४ वनेज्यः ५ मन्मथा- नन्दः ६ मदनेच्छाफलः ७ । तस्य कोमलफल- गुणाः । कटुत्वम् । अम्लत्वम् । पित्तदाहदत्वञ्च । तस्य सुपक्वफलगुणाः । स्वादुत्वम् । मधुरत्वम् । पुष्टिवीर्य्यबलप्रदत्वञ्च । इति राजनिर्घण्टः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बद्धरसाल¦ पु॰ नि॰ क॰। राजाम्रभेदे राजान॰।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बद्धरसाल/ बद्ध--रसाल m. a highly prized species of Mango L.

"https://sa.wiktionary.org/w/index.php?title=बद्धरसाल&oldid=379766" इत्यस्माद् प्रतिप्राप्तम्