यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भंसस्¦ पु॰ भसत् कटिदेशः पृषो॰। उपचारात् तत्सम्बन्धिनि पायौ ऋ॰

१० ।

१६

३ ।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भंसस् n. a partic. part of the intestine or abdomen RV. AV. (See. भसद्).

"https://sa.wiktionary.org/w/index.php?title=भंसस्&oldid=285736" इत्यस्माद् प्रतिप्राप्तम्