यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भक्तः, त्रि, (भजते स्मेति । भजसेवायां + क्तः ।) तत्परः । इति हेमचन्द्रः ॥ (यथा, महा- भारते । १ । १७३ । १४ । “न त्वां दृष्ट्वा पुनरन्यां द्रष्टुं कल्याणि ! रोचये । प्रसीद वशगोऽहन्ते भक्तं मां भज भाविनि ! ॥” पूज्यविषयकानुरागो भक्तिस्तद्वांश्च ।) अथ श्रीभगवद्भक्तलक्षणानि । लिङ्गपुराणे । “व्रतकर्म्मगुणज्ञानभोगजन्मादिमत्स्वपि । शैवेष्वपि च कृष्णस्य भक्ताः सन्ति तथा तथा ॥ श्रीभागवते एकादशस्कन्धे । उत्तमभक्ता यथा, “ज्ञात्वाज्ञात्वाथ ये वै मां यावान् यश्चास्मि यादृशः । भजन्त्यनेन भावेन ते मे भक्ततमा मताः ॥” मध्यमभक्तो यथा, -- “ईश्वरे तदधीने वा वालिशेषु द्बिषत्सु च । प्रेममैत्रीकृपोपेक्षा यः करोति स मध्यमः ॥” प्राकृतभक्तो यथा, -- “अर्च्चायामेव हरये पूजां यः श्रद्धयेहते । न तद्भक्तेषु चान्येषु स भक्तः प्राकृतः स्मृतः ॥” इति श्रीहरिभक्तिविलासः ॥ अपि च । “भक्तानां लक्षणं ब्रूहि भक्तानुग्रहकातर ! । येषां स्पर्शनसन्दर्शात् सद्यः पूतो नराधमः ॥ हरिभक्तिविहीनाश्च महाहङ्कारसंयुताः । स्वप्रशंसारता धूर्त्ताः शठाश्च साधुनिन्दकाः ॥ पुनन्ति सर्व्वतीर्थानि येषां स्नानावगाहनात् । येषाञ्च पादरजसा पूता पादोदकान्मही ॥ येषां सन्दर्शनं स्पर्शं देवा वाञ्छन्ति भारते । सर्व्वेषां परमो लाभो वैष्णवानां समागमः ॥ न ह्यग्नयानि तीर्थानि न देवा मृच्छिलामयाः । ते पुनन्त्युरुकालेन विष्णुभक्तः क्षणादहो ! ॥ सौतिरुवाच । महालक्ष्मीवचः श्रुत्वा लक्ष्मीकान्तश्च सस्मितः । निगूढतत्त्वं कथितुमृषिश्रेष्ठोपचक्रमे ॥ श्रीनारायण उवाच । भक्तानां लक्षणं लक्ष्मि ! गूढं श्रुतिपुराणयोः । पुण्यस्वरूपं पापघ्नं सुखदं भक्तिमुक्तिदम् । सारभूतं गोपनीयं न वक्तव्यं खलेषु च ॥ भक्तत्यागे दोषो यथा, -- “ब्रह्महत्या गुरोर्घातो गोवधः स्त्रीवधस्तथा । तुल्यमेभिर्महापापं भक्तत्यागादुदाहृतम् ॥ भजन्तं भक्तमत्याज्यमदुष्टं त्यजतः मुखम् । नेह नामुत्र पश्यामि तस्मात् शक्त ! दिवं व्रज ॥” इति मार्कण्डेयपुराणे हरिश्चन्द्रोपाख्यानम् ॥ (कृतविभागः । यथा, लीलावत्याम् । “भक्तो हरः शुध्यति यद्गुणः स्यात् ॥”)

"https://sa.wiktionary.org/w/index.php?title=भक्तः&oldid=153627" इत्यस्माद् प्रतिप्राप्तम्