यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भक्तदासः, पुं, (भक्तेनान्नमात्रेण दासः ।) पञ्च- दशदासान्तर्गतदासविशेषः । यथा, -- “भक्तदासश्च विज्ञेयस्तथैव बडवाकृतः । सुभिक्षेऽपि भक्तेनाङ्गीकृतदास्यः । इति दाय- क्रमसंग्रहः ॥ (यथा, मनौ । ८ । ४१५ । “ध्वजाहृतो भक्तदासो गृहजः क्रीतदत्त्रिमौ । पैत्त्रिको दण्डदासश्च सप्तैते दासयोनयः ॥”)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भक्तदास¦ पु॰ भक्तेन अन्नमात्रकाभेन दासः अङ्गीकृतदास-[Page4618-b+ 38] भावः। पञ्चदशदासान्तर्गते दासभेदे।
“भक्तदासश्चविज्ञेयः” इति स्मृतिः। दासशब्दे दृश्यम्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भक्तदास¦ m. (-सः) A slave, one maintained in consideration of service. E. भक्त food, दास a slave.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भक्तदास/ भक्त--दास m. " food-slave " , a slave who serves for his daily food Mn. viii , 415.

"https://sa.wiktionary.org/w/index.php?title=भक्तदास&oldid=285857" इत्यस्माद् प्रतिप्राप्तम्