यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भक्तवत्सल¦ त्रि॰

६ त॰।

१ भक्तेषु स्निग्धे

२ विष्णौ पु॰।
“माधवो भक्तवत्सलः” विष्णुस॰।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भक्तवत्सल/ भक्त--वत्सल mfn. kind to worshippers or to faithful attendants MW.

"https://sa.wiktionary.org/w/index.php?title=भक्तवत्सल&oldid=285934" इत्यस्माद् प्रतिप्राप्तम्