यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भक्ष क भक्षे । इति कविकल्पद्रुमः ॥ (चुरा०- पर०-सक०-सेट् ।) क भक्षयति । इति दुर्गादासः ॥

भक्ष ञ भक्षणे । इति कविकल्पद्रुमः ॥ (भ्वा०- उभ०-सक०-सेट् ।) ञ भक्षति भक्षते । इति दुर्गादासः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भक्ष¦ अदने चु॰ उभ॰ सक॰ सेट्। भक्षयति--ते अबभक्षत्--ततस्य भ्वादित्वमपीत्येके भक्षति अभक्षीत्। उभयपदित्व-मस्येत्यन्ये भक्षते अभक्षिष्ट।

भक्ष¦ पु॰ भक्ष--भावे कर्मणि वा घञ्।

१ अशने

२ भक्ष्ये च।
“वषट् कर्तुः प्रथमभक्षः” श्रुतिः उञ्छा॰ अन्तोदात्ततास्य
“गावः सोमस्य प्रथमस्य भक्षाः” सि॰ कौ॰ धृतश्रुतिः।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भक्षः [bhakṣḥ], 1 Eating.

Food, eatables; ममेप्सितः । भक्षः (त्वं) प्रीणय मे देहं चिरमाहारवर्जितम् Rām.5.58.4;7.69.15; यद्ययं क्रियते भक्षस्तर्हि मां खाद पूर्वतः Bhāg.9.9.33.

Drink, drinking (Ved.). -Comp. -कारः a cook. -पत्री betel pepper.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भक्ष m. drinking or eating , drink or (in later language) food RV. etc. etc. (often ifc. , with f( आ). , having anything for food or beverage , eating , drinking , living upon)

"https://sa.wiktionary.org/w/index.php?title=भक्ष&oldid=286477" इत्यस्माद् प्रतिप्राप्तम्