यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भक्ष(क्ष्य)कार¦ पु॰ भ(क्ष)क्ष्यं वा करोति कृ--अण्। भक्ष्य-पिष्टकादिविक्रयोपजीविनि आपूपिके भरतः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भक्षकार¦ m. (-रः) A confectioner, a pastry cook. E. भक्ष् food, कार who prepares; also भक्षङ्कार |

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भक्षकार/ भक्ष---कार m. " food-maker " , a cook , baker L.

"https://sa.wiktionary.org/w/index.php?title=भक्षकार&oldid=286500" इत्यस्माद् प्रतिप्राप्तम्