यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भक्षणम्, क्ली, (भक्ष + भावे ल्युट् ।) द्रवेतरद्रव्य- गलाधःकरणम् । तत्पर्य्यायः । न्यादः २ स्वदनम् ३ खादनम् ४ अशनम् ५ निघसः ६ वल्भनम् ७ अभ्यवहारः ८ जग्धिः ९ जक्षणं १० लेहः ११ प्रत्यवसानम् १२ घसिः १३ आहारः १४ प्सानम् १५ अवष्वाणम् १६ विष्वाणम् १७ भोजनम् १८ जेमनम् १९ अदनम् २० । इति हेमचन्द्रः ॥ द्रव्यविशेषस्य भक्षणनिषेधो यथा, कर्म्मलोचने । “शणशाकं वृथामांसं करेण मथितं दधि । तर्ज्जन्या दन्तधावश्च सद्यो गोमांसभक्षणम् ॥”

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भक्षण¦ न॰ भक्ष--भावे ल्युट्। कठिनद्रव्यस्य गलाधःकरण-व्यापारे भक्षणप्रकारः सुश्रुतोक्तः आहारशब्दे

८९

७ पृष्ठादौ दृश्यः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भक्षण¦ n. (-णं) Eeating. E. भक्ष् to eat, aff. ल्युट् |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भक्षण [bhakṣaṇa], a. (-णी f.) Eating, one who eats or devours. -णम् [भक्ष्-भावे ल्युट्]

Eating, feeding or living upon.

Ved. A drinking vessel.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भक्षण/ भ mfn. eating , one who eats(See. दाडिम-, पाप-भ्)

भक्षण/ भ n. the act of eating , drinking , feeding S3rS. Nir. MBh. etc.

भक्षण/ भ n. eating what excites thirst L.

भक्षण/ भ n. chewing L.

भक्षण/ भ n. the being eaten by( instr. ) Mn. R.

भक्षण/ भ n. ( भ)a drinking vessel RV.

"https://sa.wiktionary.org/w/index.php?title=भक्षण&oldid=286516" इत्यस्माद् प्रतिप्राप्तम्