यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भक्षणीयम्, त्रि, (भक्ष + अनीयर्) भक्ष्यद्रव्यम् । भक्षणयोग्यम् । इति भक्षधातोः कर्म्मण्यनीय- प्रत्ययेन निष्पन्नम् । इति व्याकरणम् ॥ (यथा, पञ्चतन्त्रे । ४ । २५ । “तन्न भेतव्यम् । त्वद्वचनेन भक्षणीयास्ते दायादाः ।”) तत्स्थापनविधि- र्यथा, पाकराजेश्वरे । “पुरस्ताद्विमलं पात्रं सुविस्तीर्णं मनोरमम् । तत्र भक्तं परिण्यस्तं मध्यभागे सुसंयुतम् ॥ सूपं सर्पिः पलं शाकं पिष्टमन्नन्तु मत्स्यकम् । स्थापयेद्दक्षिणे पार्श्वे भुञ्जानस्य यथाक्रमम् ॥ प्रलेहाद्याः द्रवाः सर्व्वे पानीयं पानकं पयः । चोष्यं सन्धानकं लेह्यं सव्यपार्श्वे निधापयेत् ॥ सर्व्वान् इक्षुविकारांश्च पक्वान्नं पायसं दधि । पुरतः स्थापयेद्भोक्तुर्द्वयोः पंक्त्योश्च मध्यतः ॥”

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भक्षणीय¦ mfn. (-यः-या-यं) Eatable, to be eaten. E. भक्ष् and अनीयर् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भक्षणीय [bhakṣaṇīya], a. Eatable, edible.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भक्षणीय/ भ mfn. to be (or being) eaten Pan5cat.

"https://sa.wiktionary.org/w/index.php?title=भक्षणीय&oldid=286522" इत्यस्माद् प्रतिप्राप्तम्