यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भक्षितम्, त्रि, (भक्ष्यते स्मेति । भक्ष + कर्म्मणि क्तः ।) कृतभक्षणवस्तु । (यथा, हितोपदेशे । १ । “भक्षितेनापि भवता नाहारो मम पुष्कलः ॥”) तत्पर्य्यायः । चर्व्वितम् २ लिप्तम् ३ प्रत्यवसितम् ४ गिलितम् ५ खादितम् ६ प्सातम् ७ अभ्यव- हृतम् ८ अन्नम् ९ जग्धम् १० ग्रस्तम् ११ ग्लस्तम् १२ अशितम् १३ भुक्तम् १४ । इत्यमरः । ३ । २ । ११० ॥ जक्षितम् १५ । इति शब्दरत्नावली ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भक्षित वि।

भक्षितम्

समानार्थक:भक्षित,चर्वित,लिप्त,प्रत्यवसित,गिलित,खादित,प्सात,अभ्यवहृत,अन्न,जग्ध,ग्रस्त,ग्लस्त,अशित,भुक्त

3।1।110।2।1

अपि गीर्णवर्णिताभिष्टुतेडितानि स्तुतार्थानि। भक्षितचर्वितलिप्तप्रत्यवसितगिलितखादितप्सातम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भक्षित¦ mfn. (-तः-ता-तं) Eaten. E. भक्ष् to eat, aff. क्त |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भक्षित [bhakṣita], p. p.

Eaten, devoured.

Slurred over. -तम् Food. -Comp. -शेषः leavings, remnants of food.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भक्षित/ भ mfn. eaten or drunk , chewed , masticated , devoured , enjoyed , partaken of S3Br. etc.

भक्षित/ भ mfn. eaten (said of a partic. bad pronunciation of words) L.

भक्षित/ भ n. the being eaten by( instr. ) R.

"https://sa.wiktionary.org/w/index.php?title=भक्षित&oldid=286595" इत्यस्माद् प्रतिप्राप्तम्