यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भक्ष्¦ r. 1st and 10th cls. (-भक्षति भक्षयति-ते)
1. To eat.
2. To waste.
3. To bite.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भक्ष् [bhakṣ], 1 U. (भक्षयति-ते, भक्षित)

To eat, devour; यथामिषं जले मत्स्यैर्भक्ष्यते श्वापदैर्भुवि Pt.1.

To use up, consume.

To waste, destroy.

To bite.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भक्ष् (prob. a secondary form fr. भज्, or Nom. fr. भक्ष; See. also भिक्ष्and भञ्ज्) cl.10 P. ( Dha1tup. xxxii , 22 ) भक्षयति(rarely A1. ते) , and in later language also cl.1 P. A1. ( Dha1tup. xxi , 27 ) भक्स्कति, ते( pf. भक्षयाम् आसMBh. etc. fut. भक्षयिष्यति, तेib. ; aor. अबभक्षत्S3Br. ; Pass. अभक्षिBhP. ; inf. भक्षयितुम्MBh. , क्षितुम्Pan5cat. ; ind.p. भक्षयित्वाMBh. ; -भक्ष्यib. ; -भक्षम्S3a1n3khS3r. ) , to eat or drink , devour , partake of (with acc. , in Ved. also with gen. ; in the older language usually of fluids , in the later only exceptionally so) RV. etc. ; to sting , bite Katha1s. ; to consume , use up , waste , destroy Mn. MBh. etc. ; to drain the resources of , impoverish Ka1m. : Caus. भक्षयतिSee. above; to cause anything( acc. )to be eaten by( acc. or instr. ) Pa1n2. 1-4 , 52 Va1rtt. 7 Pat. : Desid. बिभक्षिषतिor क्षयिषति, to wish to eat or devour MBh. A1pS3r. Sch. (See. बिभक्षयिषु).

"https://sa.wiktionary.org/w/index.php?title=भक्ष्&oldid=286634" इत्यस्माद् प्रतिप्राप्तम्