यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भगंदरः [bhagandarḥ], A fistula in the anus or pudendum; कटी- कपालयोस्तोददाहकण्डूरुजादयः । भवन्ति पूर्वरूपाणि भविष्यति भगन्दरे ॥ Bhāva P.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भगंदर/ भग--ं-दर m. " lacerating the vulva " , a fistula in the pudendum muliebre or in the anus etc. (5 to 8 forms enumerated ; See. भग-दारण) Sus3r. S3a1rn3gS. (See. Ka1s3. on Pa1n2. 3-2 , 41 )

भगंदर/ भग--ं-दर m. N. of an ancient sage Var.

"https://sa.wiktionary.org/w/index.php?title=भगंदर&oldid=286715" इत्यस्माद् प्रतिप्राप्तम्