यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भगदत्तः, पुं, (भगमैश्वर्य्यं दत्तमस्मै इति ।) नरकराजस्य ज्येष्ठपुत्त्रः । स तु प्राग्ज्योतिषपुराधिपः । यथा, “ऋतुमत्यान्तु जायायां कालेन नरकः क्रमात् । भगदत्तं महाशीर्षं मदवन्तं सुमालिनम् ॥ चतुरो जनयामास पुत्त्रांस्तांश्च क्षितेः सुतः ॥” श्रीभगवानुवाच । “भारावतरणे देवि ! नरकस्य वधः पुरा । त्वयैव प्रार्थितो यस्मात् तेनासौ निहतो मया ॥ पालयिष्पेऽस्य सन्तानं देवि ! त्वद्बचनादहम् । प्राग्ज्योतिषेऽभिषेक्ष्यामि नप्तारं भगदत्तकम् ॥ पृथिव्यां नारदेनैव सहितः केशवस्तदा । भगदत्तं भौमसुतं प्राग्ज्योतिषपुरोत्तमे । अभिषिच्य तदा भूपं पुरमन्ये न्यवेशयत् ॥” इति कालिकापुराण ३९ अध्यायः ॥ (यथा च महाभारते । २ । २६ । ८ ॥ “स तानपि महेष्वासान् विजिग्ये भरतर्षभ ! । तैरेव सहितैः सर्व्वेः प्राग्ज्योतिषमुपाद्रवत् ॥” तत्र राजामहानासीद्भगदत्तो विशाम्पते ! । तनासीत् सुमहद्युद्धं पाण्डुवस्य महात्मनः ॥”)

"https://sa.wiktionary.org/w/index.php?title=भगदत्तः&oldid=153674" इत्यस्माद् प्रतिप्राप्तम्