यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भगदैवतम्, क्ली, (भगो योनिदवतं देवता यस्य ।) पूर्ब्बफल्गुनीनक्षत्रम् । तत्तु बृहस्पतेर्जन्मनक्ष- त्रम् । यथा, ज्योतिस्तत्त्वे । “विशाखानलतोयानि वैष्णव्यं भगदैवतम् । पुष्या पौष्णो यमः सर्पो जन्मभान्यर्कतः क्रमात् ॥”

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भगदैवत¦ न॰ भगो योनिः दैवतं यस्य। पूर्वफल्गुनीनक्षत्रेतस्या योनिदेवताकत्वात् तथात्वम्। अश्लेषाशब्दे दृश्यम्। तच्च वृहस्पतिजन्मनक्षत्रं यथोक्तं ज्यो॰ त॰
“विशाखा-नल

३ तोयानि

२४ वैष्णवं

२२ भगदवतम्

११ । पुष्या पौष्णो

२७ यमः

२ सर्पो

९ जन्मभान्यर्कतः क्रमात्”।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भगदैवत/ भग--दैवत mfn. =prec. mfn. (with नक्षत्र) MBh.

भगदैवत/ भग--दैवत mfn. conferring conjugal felicity ib.

भगदैवत/ भग--दैवत n. the नक्षत्रउत्तरफल्गुनीib.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Bhagadaivata  : nt.: Name of the Uttarā Phalgunī nakṣatra; also called Bhāgya (6. 3. 14).


A. Auspicious for marriage: Sage Sthūlakeśa gave Pramadvarā to Ruru fixing the marriage on the following Bhagadaivata nakṣatra (i. e. the Uttarā Phalgunī) (vivāhaṁ sthāpayitvāgre nakṣatre bhagadaivate) 1. 8. 13 (Nī. on Bom. Ed. 1. 8. 16: bhagadaivate pūrvayoḥ phalgunyor iti laukikāḥ/phalgunīnakṣatram aryamā devatā phalgunīnakṣatraṁ bhago devateti śruter uttarāphalgunyor vā vivāhaṁ sthāpayitvā niścitya/).


B. Bad omen: Among the bad omens noticed by Vyāsa there was one according to which the planet Śanaiścara was afflicting the Bhāgya (i. e. the Uttarā Phalgunī) nakṣatra (bhāgyaṁ nakṣatram ākramya sūryaputreṇa pīḍyate) 6. 3. 14 (Nī. who reads bhagaṁ nakṣatraṁ comments on Bom. Ed. 6. 3. 14: bhagaṁ nakṣatraṁ pūrvāphalgunī śrutimate tūttarāphalgunī). [See Uttarā Phalgunī ]


_______________________________
*1st word in left half of page p262_mci (+offset) in original book.

Mahabharata Cultural Index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Bhagadaivata  : nt.: Name of the Uttarā Phalgunī nakṣatra; also called Bhāgya (6. 3. 14).


A. Auspicious for marriage: Sage Sthūlakeśa gave Pramadvarā to Ruru fixing the marriage on the following Bhagadaivata nakṣatra (i. e. the Uttarā Phalgunī) (vivāhaṁ sthāpayitvāgre nakṣatre bhagadaivate) 1. 8. 13 (Nī. on Bom. Ed. 1. 8. 16: bhagadaivate pūrvayoḥ phalgunyor iti laukikāḥ/phalgunīnakṣatram aryamā devatā phalgunīnakṣatraṁ bhago devateti śruter uttarāphalgunyor vā vivāhaṁ sthāpayitvā niścitya/).


B. Bad omen: Among the bad omens noticed by Vyāsa there was one according to which the planet Śanaiścara was afflicting the Bhāgya (i. e. the Uttarā Phalgunī) nakṣatra (bhāgyaṁ nakṣatram ākramya sūryaputreṇa pīḍyate) 6. 3. 14 (Nī. who reads bhagaṁ nakṣatraṁ comments on Bom. Ed. 6. 3. 14: bhagaṁ nakṣatraṁ pūrvāphalgunī śrutimate tūttarāphalgunī). [See Uttarā Phalgunī ]


_______________________________
*1st word in left half of page p262_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=भगदैवत&oldid=445961" इत्यस्माद् प्रतिप्राप्तम्