यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भगन्दरः, पुं, (भगं गुह्यमुष्कमध्यस्थानं दारय- तीति । “दृ + णिच् + पूःसर्व्वयोर्दारिसहोः ।” २ । २ । ४१ । इत्यत्र । “भगे च दारेरिति वक्त व्यम् ।” इति काशिकोक्तेः खच् । “खचि ह्रस्वः ।” ६ । ४ । ९४ । इति ह्रस्वः । मुम्च ।) अपानदेशे व्रणरोगविशेषः । तस्य रूपमाह । “गुदस्य द्व्यङ्गुले क्षेत्रे पार्श्वतः पिडकार्त्तिकृत् । भिन्नो भगन्दरो ज्ञेयः स च पञ्चविधो भवेत् ॥” अर्त्तिकृत् पीडाकृत् । पञ्चविधः वातकपैत्तिक- श्लैष्मिकसान्निपातिकशल्यजभेदैः ॥ भगन्दर- शब्दस्य निरुक्तिमाह भोजः । “भगं परिसमन्ताद्यो गुदवस्ती तथैव च । भगवद्दारयेद्यस्मात्तस्मादेष भगन्दरः ॥” भजन्त्यनेनेति भगं मेहनम् । भजन्त्यस्मिन्निति भगं योनिः । अत्र भगशब्देन द्बयमपि कथ्यते । भगवत् योनिवत् ॥ पूर्ब्बरूपादीनि यथा, -- “कटीकपालनिस्तोददाहकण्डुरुजादयः । भवन्ति पूर्ब्बरूपाणि भविष्यति भगन्दरे ॥” कटीकपालमत्र कटीफलकम् ॥ वातिकं शत- पोनकसंज्ञं भगन्दरमाह । “कषायरूक्षैरतिकोपितोऽनिल- स्त्वपानदेशे पिडकां करोति याम् । उपेक्षणात् पाकमुपैति दारुणं रुजाञ्च भिन्नारुणफेनवाहिनीम् ॥ तत्रागमो मूत्रपुरीषरेतसां ब्रणैरनेकैः शतपोनकं वदेत् । दारुणं अतिदारुणात् । व्रणैरनेकैः सूक्ष्ममुखैः । शतपोनकश्चालनी तत्तुल्यम् ॥ पैत्तिकमुष्ट्रग्रीव- संज्ञमाह । “प्रकोपणैः पित्तमतिप्रकोपितं करोति रक्तां पिडकां गुदे गताम् । तदाशुपाकाहिमपूतिवाहिनीं भगन्दरञ्चोष्ट्रशिरोधरं वदेत् ॥” आशुपाकाहिमपूतिवाहिनीम् । शीघ्रपाकाम् उष्मदुर्गन्धवाहिनीञ्च । तदा तं भगन्दरं उष्ट्र- पिष्ट्वा तल्लेपनाद्धन्ति भक्षणाच्च भगन्दरम् । रसः कालाग्रिरुद्रोऽयं गुञ्जैकं मृत्युजिद्भवेत् ॥” कालाग्निरुद्रो रसः ॥ * ॥ इति सारदीपिकायां भगन्दरचिकित्साध्यायः ॥ अपि च । गारुडे १८८ अध्याये । “गुग्गुलुं त्रिफलायुक्तं पीत्वा नश्येत् भग- न्दरः ॥” (अस्य सकारणलक्षणचिकित्सितं यथा, -- क्रिम्यस्थि सूक्ष्मलक्षणनव्यवाय- प्रवाहनान्युत्कटकाश्वपृष्ठैः । गुदस्य पाके पिडका भृशार्त्तिः पक्वप्रभिन्ना तु भगन्दरः स्यात् ॥ विरेचनञ्चैषणपाटनञ्च विशुद्धमार्गस्य च तैलदाहः । स्यात् क्षारमूत्रेण सुपाचितेन छिन्नस्य चास्य व्रणवच्चिकित्सा ॥” इति चरके चिकित्सास्थाने सप्तदशेऽध्याये ॥)

"https://sa.wiktionary.org/w/index.php?title=भगन्दरः&oldid=153678" इत्यस्माद् प्रतिप्राप्तम्