यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भगम्, क्ली, पुं, (भज्यते अनेनास्मिन् वेति एतदा- श्रित्यैव कन्दर्पं सेवते इति भावः । भजसेवा- याम् + “पुंसि संज्ञायां घः प्रायेण ।” ३ । ३ । ११८ । इति घः । “खनो घ च ।” ३ । ३ । १२५ । घित्करणमन्यतोऽप्ययमिति विज्ञापनार्थम् इति वृत्तिकृद्भट्टोजीदीक्षितः ।) स्त्रीचिह्नम् । तत्- पर्य्यायः । योनिः २ । इत्यमरः । २ । ६ । ७६ ॥ वरा- ङ्गम् ३ उपस्थः ४ स्मरमन्दिरम् ५ । इति राज- निर्घण्टः ॥ (भजन्त्यनेनेति भगो मेहनम् । भज- न्त्यस्मिन्निति भगं योनिः । अत्र भगशब्देन द्वयमपि कथ्यते । इति भावप्रकाशस्य मध्यखण्डे चतुर्थे भागे ॥ “ब्रह्मा बृहस्पतिर्विष्णुः सोमः सूर्य्यस्तथाश्विनौ । भगोऽथ मित्रावरुणौ वीरं ददतु मे सुतम् ॥” इति वाभटे शारीरस्थाने प्रथमेऽध्याये ॥) रतिगृहम् ६ जन्मवर्त्म ७ अधरम् ८ अवाच्य- देशः ९ प्रकृतिः १० अपथम् ११ स्मरकूपः १२ अप्रदेशः १३ प्रकूतिः १४ पुष्पी १५ संसारमार्गः १६ गुह्यम् १७ स्मरागारम् १८ स्मरध्वजम् १९ रत्यङ्गम् २० रतिकुहरम् २१ कलत्रम् २२ अधः २३ । इति शब्दरत्नावली ॥ तस्य लक्ष- णम् । यथा, -- “विस्तीर्णञ्च गभीरञ्च द्विविधं भगलक्षणम् ।” तद्गुणा यथा, -- “कूर्म्मपृष्ठं गजस्कन्धं पद्मगन्धं सुकोमलम् । अकोमलं सुविस्तीर्णं पञ्चैते च भगोत्तमाः ॥” तद्दोषा यथा, -- “शीतलं निम्नमत्युष्णं गोजिह्वासदृशं परम् । इत्युक्तं कामशास्त्रज्ञैर्भगदोषचतुष्टयम् ॥ विस्तीर्णे मुषलं योज्यं गभीरे वंशबीजकम् ।” इति रतिमञ्जरी ॥ तस्य शुभाशुभलक्षणम् । यथा, -- “शुभः कमठपृष्ठाभो गजस्कन्धोपमो भगः । वामोन्नतस्तु कन्याजः पुत्त्रजो दक्षिणोन्नतः ॥ आखुरोमा गूढमणिः स्वाश्लिष्टः संहतः पृथुः । तुङ्गः कमलवर्णाभः शुभोऽश्वत्थदलाकृतिः ॥ कुरङ्गखुररूपो यश्चुल्लिकोदरसन्निभः । रोमशो विवृतास्यश्च दृश्यनासोऽतिदुर्भगः ॥ शङ्खावर्त्तो भगो यस्याः सा गर्भमिह नेच्छति । चिपिटः कर्पराकारः किङ्करीपददो भगः ॥ वंशवेतसपत्राभो गजरोमोच्चनासिकः । विकटः कुटिलाकारो लम्बगल्लस्तथाशुभः ॥” इति स्कान्दे काशीखण्डे ३७ अध्यायः ॥ श्रीः । वीर्य्यम् । इच्छा । ज्ञानम् । वैराग्यम् । कीर्त्तिः । माहात्म्यम् । ऐश्वर्य्यम् । (यथा, भागवते । २ । ७ । ९ । “यद्वेणमुत्पथगतं द्विजवाक्यवज्र- निष्प्लुष्टपौरुषभगं निरये पतन्तम् ॥” “निष्प्लुष्टं दग्धं पौरुषं भगमैश्वर्य्यञ्च यस्य ।” इति तट्टीकायां स्वामी ॥) यत्नः । धर्म्मः । मोक्षः । इति मेदिनी । गे, १४ ॥ पुंसां गुदमुष्क- मध्यभागः । इति राजनिर्घण्टः ॥ श्रीः । यशः । सौभाग्यम् । (यथा, भागवते । १ । १७ । १० । “यस्य राष्ट्रे प्रजाः सर्व्वास्त्य्रस्यन्ते साध्व्य- साधुभिः । तस्य मत्तस्य नश्यन्ति कीर्त्तिरायुर्भगो गतिः ॥” “भगो भाग्यम् ।” इति तट्टीकायां स्वामी ॥) कान्तिः । सूर्य्यः । शम्भुविशेषः । चन्द्रः । इत्य- नेकार्थध्वनिमञ्जरी ॥ पूर्ब्बफल्गुनीनक्षत्रम् । यथा, ज्योतिस्तत्त्वे । “अक्षतामाषयुक्ताश्च भगे सर्पिस्तदुत्तरे ॥”

"https://sa.wiktionary.org/w/index.php?title=भगम्&oldid=153669" इत्यस्माद् प्रतिप्राप्तम्