यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भुजगः, पुं, (भुजं वक्रं गच्छतीति । गम् + डः । ३ । २ । ३८ । इत्यत्र “खच्च डिद्वाच्यः ।” वार्त्तिकोक्तेः डित् । ततः टिलोपः ।) सर्पः । इत्यमरः । १ । ८ । ६ ॥ (यथा, मेघदूते । ६२ । “तस्मिन् हित्वा भुजगवलयं शम्भुना दत्तहस्ता । क्रोडाशैले यदि च विचरेत् पादचारेण गौरी ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भुजग पुं।

सर्पः

समानार्थक:सर्प,पृदाकु,भुजग,भुजङ्ग,अहि,भुजङ्गम,आशीविष,विषधर,चक्रिन्,व्याल,सरीसृप,कुण्डलिन्,गूढपाद्,चक्षुःश्रवस्,काकोदर,फणिन्,दर्वीकर,दीर्घपृष्ठ,दन्दशूक,बिलेशय,उरग,पन्नग,भोगी,जिह्मग,पवनाशन,लेलिहान,द्विरसन,गोकर्ण,कञ्चुकिन्,कुम्भीनस,फणधर,हरि,भोगधर,भोग,व्याड,द्विजिह्व,व्याल

1।8।6।2।3

मालुधानो मातुलाहिर्निर्मुक्तो मुक्तकञ्चुकः। सर्पः पृदाकुर्भुजगो भुजङ्गोऽहिर्भुजङ्गमः॥

अवयव : सर्पशरीरम्,विषपूर्णाहिदंष्ट्रा,सर्पविष-अस्थ्यादिः

वृत्तिवान् : सर्पग्राहिः

 : सर्पविशेषः, अजगरसर्पविशेषः, जलव्यालसर्पविशेषः, निर्विषः_द्विमुखसर्पः, चित्रसर्पः, मुक्तत्वचः_सर्पः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, सरीसृपः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भुजग¦ पुंस्त्री॰ भुज--वक्रणे क भुजः कुटिलीभवन् सन् गच्छतिगम--ड।

१ सर्पे अमरः स्त्रियां ङीष्।

२ अश्लेषानक्षत्रेज्यो॰ त॰। तस्य तद्देवताकत्वात् तथात्वम्। अश्लेषाशबदेदृश्यम्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भुजग¦ m. (-गः) A snake. E. भुज् a curve, and ग who goes.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भुजगः [bhujagḥ], [भुज्-भक्षणे क, भुजः कुटिलीभवन् सन् गच्छति, गम् ड] A snake, serpent; भुजगाश्लेषसंवीतजानोः Mk.1.1; Me.62; also 112. -गी The Āśleṣā Nakṣatra. -Comp. -अन्तकः, अशनः, आभोजिन् m., -दारणः, भोजिन् m. epithets of

Garuḍa.

a peacock; यथा बर्हाणि चित्राणि बिभर्ति भुजगा- शनः Mb.12.12.4.

an ichneumon. -इन्द्रः, -ईश्वरः, -राजः epithets of Śeṣa; संसारसारं भुजगेन्द्रहारम् Śiva-stotra.-वलयः a bracelet consisting of a snake; तस्मिन् हित्वा भुजगवलयं शम्भुना दत्तहस्ता Me.62.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भुजग/ भुज--ग See. भुजग.

भुजग m. (fr. भुज+ ग)" going in curves " , a snake , serpent , serpent-demon( ifc. f( आ). ) MBh. Ka1v. etc. (651275 -त्वn. MBh. )

भुजग n. (prob.)tin or lead Ka1lac.

"https://sa.wiktionary.org/w/index.php?title=भुजग&oldid=301148" इत्यस्माद् प्रतिप्राप्तम्