यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भुजिः, पुं, (भुनक्ति भुङ्क्ते वा सर्व्वानिति । भुज + “भुजेः किच्च ।” उणा० ४ । १४१ । इति इः । स च कित् । सर्व्वभक्षकत्वादस्य तथा- त्वम् ।) वह्निः । इत्युणादिकोषः ॥ (भुज + भावे इः । भोगः । यथा, ऋग्वेदे । ८ । ९१ । ६ । “आसवं सवितुर्यथा भगस्येव भुजिं हुवे । अग्निं समुद्रवाससम् ॥” “सवितुः प्रेरकस्य देवस्य सवं यथा प्रसवमिव भगस्येव भुजिं भगाख्यस्य देवस्य भोगमिव च समुद्र वाससमग्निं आहुवे आह्वयामि ।” इति तद्भाष्ये सायनः ॥ * ॥ भोक्तरि, त्रि । यथा, ॠग्वेदे । ८ । ८ । २ । “भुजी हिरण्यपेशसा कवी गम्भीरचेतसा ॥” “हे भुजी हविषां भोक्तारौ ।” इति तद्भाष्ये सायनः ॥)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भुजि¦ पु॰ भुज--धातुनिर्देशे इक्।

१ भुजधातौ भुज--इन् किच्च।

२ वह्नौ उणादि॰ तस्य सर्वभक्षकत्वात् तथात्वम्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भुजि¦ m. (-जिः) Fire. E. भुज् to eat, इन् Una4di aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भुजिः [bhujiḥ], Fire. -(dual) Ved. The two Aśvins, or eaters of oblations.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भुजि f. (for 2. See. col. 3) clasping , enfolding (others " sweeping ") RV. x , 106 , 4 (See. दश-and शत-भुजि).

भुजि f. (for 1. See. col. 2) the granting of enjoyment , favour RV.

भुजि f. one who grants favours , a protector , patron (said of the अश्विन्s) ib.

भुजि m. N. of अग्निUn2. iv , 141 Sch.

"https://sa.wiktionary.org/w/index.php?title=भुजि&oldid=301575" इत्यस्माद् प्रतिप्राप्तम्