संस्कृतम् सम्पाद्यताम्

नाम सम्पाद्यताम्

लिङ्ग्म्- सम्पाद्यताम्

अनुवादाः सम्पाद्यताम्

उदाहरणानि सम्पाद्यताम्

कोशप्रामाण्यम् सम्पाद्यताम्

यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूपतिः, पुं, (भुवः पतिः ।) वटुकभैरवः । यथा, “भूधरो भूधराधीशो भूपतिर्भूधरात्मकः ।” इति विश्वसारतन्त्रोक्तभैरवस्तोत्रम् ॥ राजा । यथा, -- भूपुत्त्री यस्य पत्नी स तु भवति कथं भूपती राम- चन्द्रः । इति रामायणे केकयीवाक्यम् ॥ ऋषभौघम् । इति राजनिर्घण्टः ॥

"https://sa.wiktionary.org/w/index.php?title=भूपतिः&oldid=506872" इत्यस्माद् प्रतिप्राप्तम्