यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मकरकेतनः, पुं, (मकरेण चिह्नितं केतनं ध्वजो यस्य ।) कन्दर्पः । इति मीनकेतनशब्दटीकायां भरतेन सङ्केतितम् ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मकरकेतन¦ पु॰ मकरः मकरचिह्नितं केतनं ध्वजो यस्य। कन्दर्पे हेमच॰ मकरकेत्वादयोऽप्यत्र।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मकरकेतन¦ m. (-नः) KA4MA, the Hindu CUPID. E. मकर, a marine monster and केतन emblem; being painted on KA4MA'S banner.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मकरकेतन/ मकर--केतन m. " having the -M मकरfor an emblem " or " having a fish on his banner " , N. of काम-देवMBh. Ka1v. etc.

"https://sa.wiktionary.org/w/index.php?title=मकरकेतन&oldid=311583" इत्यस्माद् प्रतिप्राप्तम्