यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मकरन्दः, पुं, (मकरमपि अन्दति बध्नाति धारयतीति वा । अदि बन्धने + अण् ततः शकन्धादित्वात् साधुः ।) पुष्परसः । इत्यमरः । २ । ४ । १७ ॥ (यथा, रघौ । ४ । ८८ ॥ “प्रस्थानप्रणतिभिरङ्गुलीषु चक्रु- र्मौलिस्रक्च्युतमकरन्दरेणुगौरम् ॥”) कुन्दपुष्पवृक्षः । किञ्जल्के क्ली । इति राज- निर्घण्टः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मकरन्द पुं।

पुष्पमधुः

समानार्थक:मकरन्द,पुष्परस,मधु,क्षौद्र,माक्षिक,मधु

2।4।17।2।1

स्त्रियः सुमनसः पुष्पं प्रसूनं कुसुमं सुमम्. मकरन्दः पुष्परसः परागः सुमनोरजः॥

पदार्थ-विभागः : खाद्यम्,प्राकृतिकखाद्यम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मकरन्द¦ पु॰ मकरमपि द्यति कामजनकत्वात् दो--अवखण्डनेक पृषो॰ मुम्।

१ पुष्पमधौ अमरः।

२ कुन्दवृक्षे च

३ किञ्ज-ल्के न॰ राजनि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मकरन्द¦ m. (-न्दः)
1. The nectar or honey of a flower.
2. The Kokila or Indian cuckoo.
3. A bee.
4. A fragrant kind of mango.
5. A kind of jasmine, (Jasminum pubescens.)
6. The filament of a lotus. E. मकर the emblem of KA4MA, and दो to destroy, i. e. to surpass, as an incentive to love, aff. क, form irr.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मकरन्दः [makarandḥ], [मकरमपि द्यति कामजनकत्वात् दो-अवखन्डने क पृषो˚ मुम् Tv.]

The honey of flowers, flower-juice; निषिद्धै- रप्येभिर्लुलितमकरन्दो मधुकरैः Ve.1.1; मकरन्दतुन्दिलानामरविन्दाना- मयं महामान्यः Bv.1.6,8.

A kind of jasmine.

The cuckoo.

A bee.

A kind of fragrant mango tree.

(In music) A kind of measure. -न्दम् A filament.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मकरन्द m. the juice of flowers , honey Ka1v. Pur. etc.

मकरन्द m. a species of jasmine L.

मकरन्द m. a fragrant species of mango L.

मकरन्द m. a bee L.

मकरन्द m. the Indian cuckoo L.

मकरन्द m. (in music) a kind of measure Sam2gi1t.

मकरन्द m. N. of a man Ma1lati1m.

मकरन्द m. of various authors and works.

मकरन्द n. a filament ( esp. of the lotus-flower) L.

मकरन्द n. N. of a pleasure-garden Katha1s.

"https://sa.wiktionary.org/w/index.php?title=मकरन्द&oldid=311607" इत्यस्माद् प्रतिप्राप्तम्