यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मकरन्दवती, स्त्री, (मकरन्दस्तत्समूहोऽस्या अस्तीति । मकरन्द + मतुप् । मस्य वः ङीप् ।) पाटलापुष्पम् । इति शब्दचन्द्रिका ॥ मधु- विशिष्टे त्रि ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मकरन्दवती¦ स्त्री मकरन्द + बाहुल्ये मतुप् मस्य वः ङीप्।

१ पाटलायाम् शब्दच॰

२ मधुविशिष्टे त्रि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मकरन्दवती¦ f. (-ती) The trumpet flower, (Bignonia suave-olens.) E. मकरन्द honey, and मतुप् aff., fem. form. “पाटला वृक्षे” |

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मकरन्दवती/ मकरन्द--वती f. the flower of Bignonia Suaveolens L.

"https://sa.wiktionary.org/w/index.php?title=मकरन्दवती&oldid=311648" इत्यस्माद् प्रतिप्राप्तम्