यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मकराक्ष¦ पु॰ रावणपक्षस्थे राक्षसभेदे रामा॰ लङ्का॰

१७ अ॰।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मकराक्ष/ मकरा m. " -M मकर-eyed " , N. of राक्षस(son of खर) R.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


MAKARĀKṢA : Son of the demon Khara. In the epic battle between Rāma and Rāvaṇa after the death of Kumbha and Nikumbha the most prominent fighter who entered the battle-field on the side of Rāvaṇa was Makarākṣa. He gave a great fight to Rāma but was in the end killed by him. (Sarga 79, Yuddha Kāṇḍa, Vāl- mīki Rāmāyaṇa).


_______________________________
*2nd word in left half of page 471 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=मकराक्ष&oldid=434468" इत्यस्माद् प्रतिप्राप्तम्