यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मकरालयः, पुं (आलीयते अस्निन्निति आलयः । मकराणामालयः ।) समुद्रः । इति त्रिकाण्ड- शेषः ॥ (यथा, महाभारते । १४ । ७६ । १२ ॥ “ततस्तं वारणं क्रुद्धं शरजालेन पाण्डवः । निवारयामास तदा वेलेव मकरालयम् ॥”)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मकरालय¦ पु॰

६ त॰। समुद्रे मकरावासादयोऽप्यत्र।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मकरालय¦ m. (-यः) The ocean. E. मकर a sort of fish, and आलय abode.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मकरालय/ मकरा m. " -M मकर-abode " , the sea MBh. R.

मकरालय/ मकरा m. N. of the number , " four "(See. under समुद्र).

"https://sa.wiktionary.org/w/index.php?title=मकरालय&oldid=311786" इत्यस्माद् प्रतिप्राप्तम्