यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मकरालयः, पुं (आलीयते अस्निन्निति आलयः । मकराणामालयः ।) समुद्रः । इति त्रिकाण्ड- शेषः ॥ (यथा, महाभारते । १४ । ७६ । १२ ॥ “ततस्तं वारणं क्रुद्धं शरजालेन पाण्डवः । निवारयामास तदा वेलेव मकरालयम् ॥”)

"https://sa.wiktionary.org/w/index.php?title=मकरालयः&oldid=155258" इत्यस्माद् प्रतिप्राप्तम्