यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मकरी, [न्] पुं, समुद्रः । मकरोऽस्यास्तीति- व्युत्पत्त्या इन्प्रत्ययनिष्पन्नोऽयम् ॥

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मकरी [makarī], The female of a crocodile. -Comp. -पत्रम्, -लेखा the mark of a Makarī on the face of Lakṣmī.-प्रस्थः N. of a town.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मकरी f. the female of the sea-monster -M मकरPan5cat.

मकरी f. N. of a river MBh.

मकरी f. of मकर, in comp.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


MAKARĪ : A river of Purāṇic fame. (Śloka 23, Chapter 9, Bhīṣma Parva).


_______________________________
*5th word in left half of page 471 (+offset) in original book.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मकरी स्त्री.
कुण्डली में स्थित ‘मकर’ नाम की राशि, मा.श्रौ.सू. 11.3.13; मकरी शुभकरा-----।

"https://sa.wiktionary.org/w/index.php?title=मकरी&oldid=479725" इत्यस्माद् प्रतिप्राप्तम्