यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मकुरः, पुं, (मङ्कते इति । मकि + “मकुर- दर्दुरौ ।” उणा० । १ । ४१ । इति उरच् ।) कुलालदण्डः । वकुलः । कोरकः । आदर्शः । इति हेमचन्द्रः । ३ । ३४८ ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मकुर¦ पु॰ मकि--उरच् पृषो॰।

१ दर्पणे

२ बकुलवृक्षे

३ कुलाल-दण्डे

४ कलिकायाञ्च हेमच॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मकुर¦ m. (-रः)
1. A mirror.
2. The stick of a potter's wheel.
3. An un- blown flower.
4. A tree with light yellow, and fragrant flowers, (Mimusops elengi.) E. मकि to adorn, उरच् Una4di aff. and deriv. irr.; also मुकुर |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मकुरः [makurḥ], [मक-उरच् पृषो˚]

A mirror.

The Bakula tree.

A bud.

The Arabian jasmine.

The rod or handle of a potter's wheel.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मकुर m. a looking-glass , mirror L.

मकुर m. the stick or handle of a potter's wheel L.

मकुर m. Mimusops Elengi L.

मकुर m. a bud L.

मकुर m. Arabian jasmine MW. (See. मुकुर).

"https://sa.wiktionary.org/w/index.php?title=मकुर&oldid=311902" इत्यस्माद् प्रतिप्राप्तम्