यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मकुरः, पुं, (मङ्कते इति । मकि + “मकुर- दर्दुरौ ।” उणा० । १ । ४१ । इति उरच् ।) कुलालदण्डः । वकुलः । कोरकः । आदर्शः । इति हेमचन्द्रः । ३ । ३४८ ॥

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मकुरः [makurḥ], [मक-उरच् पृषो˚]

A mirror.

The Bakula tree.

A bud.

The Arabian jasmine.

The rod or handle of a potter's wheel.

"https://sa.wiktionary.org/w/index.php?title=मकुरः&oldid=311907" इत्यस्माद् प्रतिप्राप्तम्