यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मकुष्टकः, पुं, (मकि भूषायां + उः । पृषोदरादि- त्वात् साधुर्मकुः । मकुं भूषां स्तकति प्रति- हन्तीति । स्तक + पचाद्यच् ।) वनजातमुद्गः । मोठ इति हिन्दी भाषा ॥ मुगानि इति वङ्गभाषा । तत्पर्य्यायः । मयष्टः २ वनमुद्गः ३ कृमीलकः ४ अमृतः ५ अरण्यमुद्गः ६ वल्ली- मुद्गः ७ । अस्य गुणाः । कषायत्वम् । मधुर- त्वम् । रक्तपित्तज्वरदाहहरत्वम् । पथ्यत्वम् । रुचिकारित्वम् । सर्व्वदोषजयकारित्वञ्च । इति राजनिर्घण्टः ॥ “मकुष्टो बातलो ग्राही कफपित्तहरो लघुः । वान्तिजिन्मधुरः पाके कृमिकृज्ज्वरनाशनः ॥” इति भावप्रकाशः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मकुष्टक¦ पु॰ मकि--भूषायां उ--पृषो॰ मकुं भूषां स्तकति प्रतिहन्तिस्तक--अच् सुषामा॰ षत्वम्। वनसुद्गे (मुगानि) राजनि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मकुष्टक¦ m. (-कः) A kind of kidney-bean, a wild variety, perhaps of the Phaseolus mungo. E. मकु irrly. derivd, from मक् to adorn, ष्टक् to impede, aff. अच्; also मकुष्ठक |

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मकुष्टक m. Phaseolus Aconitifolius L.

"https://sa.wiktionary.org/w/index.php?title=मकुष्टक&oldid=311936" इत्यस्माद् प्रतिप्राप्तम्