यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मकुष्ठकः, पुं, (मकुष्ठ + स्वार्थे कन् ।) वनमुद्गः । इति भरतः ॥ (तथाच पर्य्यायाः ॥ मकुष्ठो वनमुद्गः स्यान्मकुष्ठकमुकुष्ठकौ ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥ अस्य गुणा यथा, सुश्रुते सूत्त्रस्थाने ४६ अः । “मकुष्ठकाः कृमिकराः कलायाः प्रचुरानिलाः ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मकुष्ठक पुं।

वनमुद्गः

समानार्थक:मकुष्ठक,मयुष्ठक,वनमुद्ग

2।9।17।1।3

मङ्गल्यको मसूरोऽथ मकुष्टक मयुष्टकौ। वनमुद्गे सर्षपे तु द्वौ तन्तुभकदम्बकौ॥

पदार्थ-विभागः : खाद्यम्,प्राकृतिकखाद्यम्

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मकुष्ठक¦ m. (-कः) A sort of kidney-bean. E. मकु ornament: (see the two last;) स्था to stay or be, aff. क्वुन् |

"https://sa.wiktionary.org/w/index.php?title=मकुष्ठक&oldid=311946" इत्यस्माद् प्रतिप्राप्तम्