यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मक्क, ङ गतौ । इति कविकल्पदुमः ॥ (भ्वा०- आत्म०-सक०-सेट् ।) कोपधः । ङ मक्कते । इति दुर्गादासः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मक्क¦ गतौ भ्वा॰ आ॰ सक॰ सेट्। मक्कते अमक्किष्ट ममक्के।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मक्क [makka], 1 Ā. (मक्कते) To go, move.

"https://sa.wiktionary.org/w/index.php?title=मक्क&oldid=311971" इत्यस्माद् प्रतिप्राप्तम्