यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मक्कल्लः, पुं, (मक्कं गमनं आत्यन्तिकगतिं मरणं लाति आदत्ते योजयतीत्यर्थः । ला + कः पृषोदरात् लकारागमे साधुः ।) शूलरोगविशेषः । यथा, “सूताया हृच्छिरोवस्तिशूलं मक्कल्लसंज्ञितम् । यवक्षारं पिबेत्तत्र मस्तुनोष्णोदकेन वा ॥” इति चक्रपाणिदत्तः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मक्कल्ल¦ पु॰ शूलरोगभेदे
“प्रजातायाश्च नार्य्या रूक्षशरीराया-स्तीक्ष्णैरविशोधितं रक्तं वायुना तद्देशगेनातिसंरुद्धंनाभेरधःपार्श्वयोर्वस्तौ वस्तिशिरसि वा ग्रन्थिं करोति। ततश्च नाभिवस्त्युदरशूलानि भवन्ति सूचीभिरिव निस्तु-द्यते भिद्यते दीर्य्यत इव च पक्वाशयः। समन्तादाध्मान-मुदरे सूत्रसङ्गश्च भवतीति मक्कल्ललक्षणम्” सुश्रुतः।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मक्कल्ल m. a dangerous abscess in the abdomen (peculiar to lying-in women) Sus3r. S3a1rn3gS.

"https://sa.wiktionary.org/w/index.php?title=मक्कल्ल&oldid=311986" इत्यस्माद् प्रतिप्राप्तम्