यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मक्षिकः [makṣikḥ] मक्षि [makṣi] क्षी [kṣī] का [kā], मक्षि (क्षी) का A fly, bee; भो उपस्थितं नयनमधु संनिहिता मक्षिका च M.2. -Comp. -मलम् wax.

"https://sa.wiktionary.org/w/index.php?title=मक्षिक&oldid=503318" इत्यस्माद् प्रतिप्राप्तम्