यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मक्षिकामलम्, क्ली, (मक्षिकाणां मधुमक्षिकाणां मलम् ।) सिक्थकम् । इति राजनिर्घण्टः ॥ (विशेषोऽस्य सिक्थशब्दे ज्ञेयः ॥)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मक्षिकामल¦ न॰

६ त॰। सिक्थके (मोम) राजनि॰।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मक्षिकामल/ मक्षिका--मल n. " excretion of bees " , wax L.

"https://sa.wiktionary.org/w/index.php?title=मक्षिकामल&oldid=503320" इत्यस्माद् प्रतिप्राप्तम्