यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मगधोद्भवा, स्त्री, (मगधे उद्भवो यस्याः ।) पिप्पली । इति राजनिर्घण्टः ॥ (यथा, सुश्रुते कल्प- स्थान एकादशाध्याये । “फलं बृहत्या मगधोद्भवाना- मादाय कल्कं फलपाककाले ।”) मगधदेशजाते त्रि ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मगधोद्भवा¦ स्त्री मगधदेशे बाहुल्येनोद्भवति अच्। पिप्प-ल्याम् राजनि॰। तद्देशे तस्याः प्रचुरभवत्वात्तथात्वम्।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मगधोद्भवा/ मगधो f. long pepper Sus3r.

"https://sa.wiktionary.org/w/index.php?title=मगधोद्भवा&oldid=312372" इत्यस्माद् प्रतिप्राप्तम्