यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मगध्य¦ परिवेष्टने कण्ड्वा॰ प॰ सक॰ सेट्। मगध्यति अमग-ध्यी(धी)त्। [Page4713-b+ 38]

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मगध्य Nom. P. यति, to surround( g. कण्ड्वादि) , to serve , be a slave Siddh.

"https://sa.wiktionary.org/w/index.php?title=मगध्य&oldid=312377" इत्यस्माद् प्रतिप्राप्तम्