यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मघः, पुं, (मघि + अच् । पृषोदरात् साधुः ।) द्बीपविशेषः । इति मेदिनी । घे, ४ ॥ देश- विशेषः । स तु मग्नामकम्लेच्छानां स्थानम् ॥ पुष्पविशेषे क्ली । इति शब्दरत्नावली ॥ (क्लीं मंहनीयं धनम् । यथा, ऋग्वेदे । ७ । २१ । ७ । “इन्द्रो मघानि दयते विषह्येन्द्रं वाजस्य जोहु वन्तसातौ ॥” “मघानि मंहनीयानि धनानि ।”) इति तद्भाष्ये सायनः ।)

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मघः [maghḥ], 1 N. of one of the Dvīpas or divisions of the universe.

N. of a country.

A kind of drug or medicine.

Pleasure.

N. of the tenth lunar mansion; see मघा.

See मघम्.

घम् A kind of flower.

a gift, present.

Wealth, riches (Ved.).-Comp. -गन्धः Mimusops Elengi. (बकुल).

"https://sa.wiktionary.org/w/index.php?title=मघः&oldid=312441" इत्यस्माद् प्रतिप्राप्तम्