यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मङ्क्ता, [ऋ] त्रि, (मज्जति स्नाति इति । मस्ज् + तृच् । “मस्जिनशोर्झलि ।” ७ । १ । ६० । इति नुम् ।) स्नानकर्त्ता । इति मस्जधातोः कर्त्तरि तृन्प्रत्ययेन निष्पन्नम् ॥

"https://sa.wiktionary.org/w/index.php?title=मङ्क्ता&oldid=155329" इत्यस्माद् प्रतिप्राप्तम्