यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मङ्क्षु अव्य।

तत्क्षणम्

समानार्थक:स्राक्,झटिति,अञ्जसा,आह्नाय,द्राक्,मङ्क्षु,सपदि,सद्यस्,सपदि

3।4।2।1।6

द्राग्झटित्यञ्जसाह्नाय द्राङ्मङ्क्षु सपदि द्रुते। बलवत्सुष्ठु किमुत स्वत्यतीव च निर्भरे॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मङ्क्षु(ङ्खु)¦ अव्य॰ मखि--उन्।

१ शैव्य्रे

२ मृशार्थे च। पृषो॰खस्य क्षत्वमपि।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मङ्क्षु¦ Ind.
1. Quickly, Swiftly, instantly.
2. Much, exceedingly. E. मस्ज् to purify, सु aff., and नुम् augment; also मङ्खु। E. मखि-उन् |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मङ्क्षु [maṅkṣu], ind.

Immediately, quickly, soon; मङ्क्षूदपाति परितः पटलैरलीनाम् Śi.5.37.

Exceedingly, very much.

Truly, really.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मङ्क्षु ind. (See. मक्षु)quickly , immediately , directly , instantly Ka1v. Katha1s.

मङ्क्षु ind. very much , exceedingly L.

मङ्क्षु ind. truly , really L.

मङ्क्षु m. N. of a man g. गर्गा-दि.

"https://sa.wiktionary.org/w/index.php?title=मङ्क्षु&oldid=312650" इत्यस्माद् प्रतिप्राप्तम्