यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मङ्ख¦ m. (-ङ्खः)
1. A royal bard.
2. A mendicant of a particular order. E. मखि to go, अच् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मङ्खः [maṅkhḥ], 1 A royal bard.

A medicament of a particular class.

N. of a lexicographer.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मङ्ख m. = मगध, a royal bard or panegyrist L.

मङ्ख m. a mendicant of a partic. order W.

मङ्ख m. N. of a man Ra1jat.

मङ्ख m. of a lexicographer(654134 -कोशm. his work).

"https://sa.wiktionary.org/w/index.php?title=मङ्ख&oldid=312660" इत्यस्माद् प्रतिप्राप्तम्