यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मन्दपाल/ मन्द--पाल m. N. of a ऋषिMn. MBh.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


MANDAPĀLA : A sage. This sage went to the land of the Manes by his powers of penance but returned to earth unable to obtain merit there. He then married a bird and led a family life. (For details see 8th para under Khāṇḍavadāha).


_______________________________
*2nd word in left half of page 475 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=मन्दपाल&oldid=434751" इत्यस्माद् प्रतिप्राप्तम्